Thursday, October 10, 2019

Sai Baba Aarti | साई बाबा आरती | Sai Baba Aarti Hindi Lyrics


Sai Baba Aarti

साई बाबा आरती

Sai Baba Aarti Hindi Lyrics

Sai-Baba-Image


आरती श्री साई गुरुवर की परमानन्द सदा सुरवर की
जाके कृपा विपुल सुख कारी दुःख शोक संकट भ्ररहारी
आरती श्री साई गुरुवर की..
शिर्डी में अवतार रचाया चमत्कार से तत्व दिखाया
कितने भक्त शरण में आए वे सुख़ शांति निरंतर पाए
आरती श्री साई गुरुवार की…
भाव धरे जो मन मैं जैसा साई का अनुभव हो वैसा
गुरु को उदी लगावे तन को समाधान लाभत उस तन को
आरती श्री साई गुरुवर की…
साईं नाम सदा जो गावे सो फल जग में साश्वत पावे
गुरुवार सदा करे पूजा सेवा उस पर कृपा करत गुरु देवा
आरती श्री साई गुरुवर की ….
राम कृष्ण हनुमान रूप में दे दर्शन जानत जो मन में
विविध धरम के सेवक आते दर्शनकर इचित फल पाते
आरती श्री साई गुरुवर की….
जय बोलो साई बाबा की ,जय बोलो अवधूत गुरु की
साई की आरती जो कोई गावे घर में बसी सुख़ मंगल पावे
आरती श्री साई गुरुवर की…
अनंत कोटि ब्रह्मांड नायक राजा धिराज योगी राज ,जय जय जय साई बाबा की
आरती श्री साई गुरुवर की परमानंद सुरवर की … 


Dhoop Aarti Lyrics 

Shri Sachchidanand Sadguru Sainath Maharaj Ki Jai!!!


Aarati Sai Baba Saukhyadatara Jiva Charanarajaatali,


Dyava dasa visava, bhakta visava Aarti Saibaba 


Jaluniya ananga Sasvarupi rahe danga Mumuksha janaann daavi


Nija dola Sriranga Dola Sriranga Aarti Saibaba 


Jaya mani jaisa bhava Taya taisa anubhava Davisi dayaghana,


Aisi tuzi he mava, tuzi he mava Aarti Saibaba


Tumache naama dhyata Hare Sansruthivyatha Agadha Tava karani


Marga davisi anatha, davisi anatha Aarti Saibaba 


Kaliyuga Avatara, Saguna Brahma sachara Avatirna zalase


Swami Datta Digambara, Datta Digambara Aarti Saibaba 


Athaan Divasa GurvariBhakta kariti vari, kariti vari


Prabhupada Pahavaya Bhava Bhayanivari, bhayanivari Aarti Saibaba


Maza nijadravya theva, Tava charana-raja-seva


Magane hechi aata Tumhan devadideva, devadideva Aarti Saibaba


Ichita Dina chaatak Nirmala toya nijasukha Pajaven Madhava Ya


Sambhal aapuli bhaka, apuli bhaka Aarti Saibaba


Aarti Saibaba Saukhyadatara Jiva Charanarajaatali,


Dyava dasa visava, bhakta visava Aarti Saibaba 


Shirdi Maze Pandharapura Sai Baba Ramavara


Sai Baba Ramavara Sai Ramavara


Sudha bhakti chandrabhaga, Bhava Pundalika jaaga


Bhava Pundalika jaaga, Bhava Pundalika jaaga


Yaaho yaaho avaghe jana,


Karu Babansi vandana, Karu Saisi vandana, Karu Babansi vandana,


Ganu mhane Baba Sai Dhava paav mazi aai


Pava maaze aai Dhava pava mazi ai


Ghalin lotangana vandina charana,


Dolyanni pahina rupa tuze


Preme aligina, anande pujina, Bhave ovalina mhane Nama


Tvameva mata cha pita tvameva, Tvameva bandhuscha sakha tvameva


Tvameva vidya dravinam tvameva, Tvameva sarvam mama, Deva Deva


Kayane Vacha manasendriyairva Budhyatmanava prakruti svabhavat


Karomi yadnyat sakalam parasmay Narayanayeti samarpayami


Acchutam keshavam ramanarayanam Krishnadamodaram vasudevam harim


Sridharam Madhavam Gopikavallabham,


Janakinayakam Ramacandran bhaje


Hare Ram Hare Ram, Ram Ram Hare Hare


Hare Krishna Hare Krishna, Krishna Krishna Hare Hare


Hare Ram Hare Ram, Ram Ram Hare Hare


Hare Krishna Hare Krishna, Krishna Krishna Hare Hare


Hare Ram Hare Ram, Ram Ram Hare Hare


Hare Krishna Hare Krishna, Krishna Krishna Hare Hare


Shri Sachchidanand Sadguru Sainath Maharaj Ki Jai!!!


Ananta tula te kase re stavave


Ananta tula te kase re namave


Ananta mukhancha shire sesha gaata


Namaskara sashtanga Shri Sainatha


Smarave mani tvatpada nitya bhave


Urave tari bhaktisati svabhave


Tarave jaga taruni mayatata Namaskara sastanga Shri Sainatha


Vase jo sada daavaya santa lila Dise ajnya lokanpari jo janala


Pari antari jnana kaivalyadata Namaskara sashtanga Shri Sainatha


Bari ladhala janma ha manavacha Nara sarthaka sadhanibhuta sacha


Dharu Sai prema galaya ahanta Namaskara sashtanga Shri Sainatha


Dharave kari saana alpajna baala


Karave amhaan dhanya cumboni gaala


Mukhi ghala preme khara grasa ata


Namaskaara sashtanga Shri Sainatha


Suradhika jyanchya pada vandhitati


Sukadika jyanche samanatva deti


Prayagaadi tirthe padi namrahota


Namaskara sashtanga Shri Sainatha


Tuzya jya pada pahata gopabali Sada rangali chitsavarupi milali


Kari rasakrida save Krsnanatha Namaskara sashtanga Shri Sainatha


Tula magato magane ek dyave Kara jodito dina atyanta bhave


Bhavi Mohaniraja ha taari aata Namaskara sashtanga Shri Sainatha


Aisa Yei Baa Sai Digambara:


Aisa yei Ba Sai Digambara


Akshayarupa Avatara Sarvahi vyapaka tu


Shruti Saara, Anusaya-trikumara Baba yei ba


Kashi Snana Japa, pratidivashi


Kohlapura bhiksesi Nirmala nadi tunga, jala prashi,


Nidra mahura desi


Aisa yei ba


Zoli lombatase vama kari


Trishula damaru-dhari Bhaktan varada-sada sukhakari


Deshila Mukti chari


Aisa yei ba


Paayi paduka japamala kamandalu mrugachala


Dharana karishi Ba Nagajata muguta sobhato matha


Aisa yei ba 


Tatpara tuzya ya je dhyani


Akshaya tyanche sadani Lakshmi vasakari dinarajani


Rakhsisi sankata varuni Aisa yei ba 


Ya pari dhyana tuze


Gururaya drushya kari nayanan ya Purnanandha sukhe hi kaya


Lavisi hariguna gaya Aisa yei Ba Sai Digambara


Akshayarupa Avatara Sarvahi vyapaka tu


Shruti Sara, Anusaya-trikumara Aisa yei ba





Sri Sainatha Mahima Stotram :-





Sada satsavarupam chidananda kandam


Jagatvyapakam nirmalam nirgunam tvaam,


namamishvaram sadgurum sainatham


Bhavambodhi magnarditanam jananaam,


svapada-shritanam svabhakti-priyanam


Samudharanartha kalau sambhavantam,


namamishvaram sadgurum sainatham


Sada nimba-vrukshasya muladhivaasaat sudhas-travinam


titka mapya priyam tam


Tarun kalpavrukshadhikam saadha-yantam,


namamishvaram sadgurum sainatham


Sada kalpavrukshasya tasyadhimule


bhavadbhava-buddhaya saparya-dhisevaam


Nrnam kurvataam bhuktimukti ptadam tam,


namamishvaram sadgurum sainatham


Aneka-shruta tarkya lila-vilase, samavish-kr-tesana bhasvat-prabhavam


Aham-bhava-hinam prasannat-mabhavam,


namamishvaram sadgurum sainatham


Satam vishrama mevabhiramam,


sada sajjane Sanstutam sanna-maddhi,


Jana-modadam bhakta-bhadra-pradham tam,


namamishvaram sadgurum sainatham


Ajanmadhyamekam para-brahma sakshat


svayam sambhavam ramameva Vathirnam


Bhavadarshanatsam Punita praboham,


namamishvaram sadgurum sainatham


Sri Sai sa-Krupanidhe khila-drunam sarvartha-siddhiprada


Yushmatphadarajah prabhava-matulam dhata-pivakta kshama-ha


Sadbhaktya sharanam krutan-jaliputah


samprapito-smi Prabho,


Srimat Sai paresha-paada-kamalann-nyanan-charanyam mama


Sairupadhara Raghavottamam bhakta kama vibhudha dhrumam Prabhum


Mayayopaha-tachitta suddhaye, chintaya myahama-harnisam-muda


Sharat-sudhamshu pratimam-prakasham, krupata-patram tava sainatha


Tvadhiyapadabja samsritanam svacchayay tapamapakarotu


Upasanadaivata Sainatha, stavair mayopasanina stutastvam


Ramenmano me tava padayugme,


bhrungo, yathabje makaranda-lubdaha


Anekajanmarjita papasankshyo,


bhaved-bhavatpada saroja darshanat


Shamasva sarvan apradha punjakaan prasida Sai Sadguru dayanidhe


Shri Sainatha karanamruga puta chittastatpada sevanaratah satatamca bhaktya Sansara janya duritau dhavinir gathaste


kaivalyadhama paramam samavapnuvanti


Stotrametatpathedbhaktya yo narastanmanah sada Sadguru


Sainathasya krupa patram bhaved dhruvam


Sainatha krupa sarvadrusatpadya kusumavalih


Sreyase cha manah sudhyai premasutrena gumfita


Govindasuriputrena Kasinathabhidhayina


Upasanityupakhyena Shri Sai Gurave' rpita





Shri Sachchidanand Sadguru Sainath Maharaj Ki Jai!!!





Ruso Mama Priyambika


Ruso mama priyambika majavari pitahi ruso,


Ruso mama priyangana, priyasutatmajahi ruso


Ruso bhagini bandhuhi, shvashura sasubai ruso,


Na Datta Guru Sai ma, majavari kadihi ruso


Puso na sunabai tya maja na bhratrujaya puso,


Puso na priya soyare, priya sage na nyaati puso


Puso suhada na sakha, svajana naptabandhu puso,


Pari na Guru Sai ma, majavari kadihi ruso


Puso na abala mule, taruna vruddhahi na puso,


Puso na Guru dhakute, maje na thor sane puso


Puso na bhalebure, sujana sadhuhi na puso,


Pari na Guru Sai ma, majawari kadhihi ruso


Ruso chatura tattvavit vibudha prajna nyani ruso,


Rusohi vidusi striya kusala panditahi ruso


Ruso mahipati vati bhajaka tapasihi ruso,


Na Datta Guru Sai ma, majavari kadihi ruso


Ruso kavi rushi muni anagha siddha yogi ruso,


Ruso hi gruhadevata, ni kulagramadevi ruso


Ruso khala pishacchahi, malina dakini hi ruso,


Na Datta Guru Sai ma, majavari kadihi ruso


Ruso mruga khaga krumi, akhil jivajantu ruso,


Ruso vitapa prastara achal aapgabdhi ruso


Ruso kh pavan-agni vara avani panchatattve ruso,


Na Datta Guru Sai ma, majavari kadihi ruso


Ruso vimala kinnara amala yakshini hi ruso,


Ruso sasi khagadihi, gagani tarakahi ruso


Ruso amar-rao hi, adaya Dharmaraja ruso,


Na Datta Guru Sai ma, majavari kadihi ruso


Ruso mana sarasvati, chapala-chitta tehi ruso,


Ruso var dishakhila kathina kaal tohi ruso


Ruso sakal vishwa hi maji tu brahmagola ruso,


Na Datta Guru Sai ma, majavari kadihi ruso


Vimuddh mhanuni haso, maja n matsaraahi daso,


Padabhiruchi ulhaso, jananakardami na faso


Na durga dhrtica dhaso, ashiva-bhav marga ruso,


Prapanchi mana he ruso, dhrudha virakti chitti thaso


Kunachi hi ghruna naso cha spruha kasachi aso,


Sadaiva hridayi vaso, manasi dhyani Sai baso


Padi pranay vorso, nikhil drushya Baba diso,


Na Datta Guru Sai ma, upari yacanela ruso





Om Yajnena yajnamayajanta


Devastani dharmani prathamanyasan


Te ha nakam mahimanasa chanta yatra


Purve sadhya santi devah


Om Rajadhirajaya prasahyasahine namo


vayam vaishravanaya kurmahe


Sa me kamanka makamaya mahyam


Kameshvaro vaishravano dadhatu Kuberaya Vaishravanaya


Maharajaya Namaha Om Svasti


Sam Rajm Bhaujyam Svarajyam Vairajyam Parameshtayam Rajyam Maharajyamadhipatya mayam


Samantaparyaya Syatsarvabhaumah Sarvayusya


Antadaparardhat prithivyai samudraparyanthaya ekaraliti


Tadapyesa slokobhi gito marutah parivestaro


Maruttasyavasangrhe, Aviksitasaya


kamaprervisvedevah sahasada iti


Sri Narayana Vasudeva Sachidananda Sadguru


Sainatha Maharaja Ki Jaya





Saibaba Prarthana:


Karacharanakrutam vakkayajam karmajam va


Shravananayanajam va maanasam va paradham


Viditamaviditam va sarvametatksamasva


Jay Jay karunabdhe Shri Prabho Sainatha


Shri Sacchidananda Sadguru Sainatha Maharaja ki Jai


Om Rajadhiraja Yogiraja Parabrahma Sainatha Maharaja


Shri Sacchidananda Sadguru Sainatha Maharaja ki Jai!!!

sai baba dhoop aarti (Evening Aarti)

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

HANUMAN AARTI | HANUMAN AARTI LYRICS IN HINDI | हनुमान अरती लिरिक्स

HANUMAN AARTI LYRICS IN HINDI आरती कीजै हनुमान लला की  दुष्ट दलन रघुनाथ कला की  आरती कीजै हनुमान लला की दुष्ट दलन रघुनाथ क...